| |
|

This overlay will guide you through the buttons:

प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
प्र अन्यान् सपत्नान् सहसा सहस्व प्रति अजातान् जातवेदः नुदस्व ।इदम् राष्ट्रम् पिपृहि सौभगाय विश्वे एनम् अनु मदन्तु देवाः ॥१॥
pra anyān sapatnān sahasā sahasva prati ajātān jātavedaḥ nudasva .idam rāṣṭram pipṛhi saubhagāya viśve enam anu madantu devāḥ ..1..

इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
इमाः याः ते शतम् हिराः सहस्रम् धमनीः उत ।तासाम् ते सर्वासाम् अहम् अश्मना बिलम् अप्यधाम् ॥२॥
imāḥ yāḥ te śatam hirāḥ sahasram dhamanīḥ uta .tāsām te sarvāsām aham aśmanā bilam apyadhām ..2..

परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
परम् योनेः अवरम् ते कृणोमि मा त्वा प्रजा अभि भूत् मा उत सूतुः ।अ स्वम् त्वा अप्रजसम् कृणोमि अश्मानम् ते अपिधानम् कृणोमि ॥३॥
param yoneḥ avaram te kṛṇomi mā tvā prajā abhi bhūt mā uta sūtuḥ .a svam tvā aprajasam kṛṇomi aśmānam te apidhānam kṛṇomi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In