Atharva Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
prānyāntsapatnāntsahasā sahasva pratyajātān jātavedo nudasva |idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enamanu madantu devāḥ ||1||

Mandala : 7

Sukta : 35

Suktam :   1



इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
imā yāste śataṃ hirāḥ sahasraṃ dhamanīruta |tāsāṃ te sarvāsāmahamaśmanā bilamapyadhām ||2||

Mandala : 7

Sukta : 35

Suktam :   2



परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
paraṃ yoneravaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ |asvaṃ tvāprajasaṃ kṛṇomyaśmānaṃ te apidhānaṃ kṛṇomi ||3||

Mandala : 7

Sukta : 35

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In