| |
|

This overlay will guide you through the buttons:

प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
prānyāntsapatnāntsahasā sahasva pratyajātān jātavedo nudasva .idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enamanu madantu devāḥ ..1..

इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
imā yāste śataṃ hirāḥ sahasraṃ dhamanīruta .tāsāṃ te sarvāsāmahamaśmanā bilamapyadhām ..2..

परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
paraṃ yoneravaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ .asvaṃ tvāprajasaṃ kṛṇomyaśmānaṃ te apidhānaṃ kṛṇomi ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In