Atharva Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

इदं खनामि भेषजं मांपश्यमभिरोरुदम् ।परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥
idaṃ khanāmi bheṣajaṃ māṃpaśyamabhirorudam |parāyato nivartanamāyataḥ pratinandanam ||1||

Mandala : 7

Sukta : 38

Suktam :   1



येना निचक्र आसुरीन्द्रं देवेभ्यस्परि ।तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥
yenā nicakra āsurīndraṃ devebhyaspari |tenā ni kurve tvāmahaṃ yathā te'sāni supriyā ||2||

Mandala : 7

Sukta : 38

Suktam :   2



प्रतीची सोममसि प्रतीची उत सूर्यम् ।प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥
pratīcī somamasi pratīcī uta sūryam |pratīcī viśvān devān tāṃ tvāchāvadāmasi ||3||

Mandala : 7

Sukta : 38

Suktam :   3



अहं वदामि नेत्त्वं सभायामह त्वं वद ।ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥
ahaṃ vadāmi nettvaṃ sabhāyāmaha tvaṃ vada |mamedasastvaṃ kevalo nānyāsāṃ kīrtayāścana ||4||

Mandala : 7

Sukta : 38

Suktam :   4



यदि वासि तिरोजनं यदि वा नद्यस्तिरःि ।इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥
yadi vāsi tirojanaṃ yadi vā nadyastiraḥ्i |iyaṃ ha mahyaṃ tvāmoṣadhirbaddhveva nyānayat||5||

Mandala : 7

Sukta : 38

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In