| |
|

This overlay will guide you through the buttons:

इदं खनामि भेषजं मांपश्यमभिरोरुदम् ।परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥
idaṃ khanāmi bheṣajaṃ māṃpaśyamabhirorudam .parāyato nivartanamāyataḥ pratinandanam ..1..

येना निचक्र आसुरीन्द्रं देवेभ्यस्परि ।तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥
yenā nicakra āsurīndraṃ devebhyaspari .tenā ni kurve tvāmahaṃ yathā te'sāni supriyā ..2..

प्रतीची सोममसि प्रतीची उत सूर्यम् ।प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥
pratīcī somamasi pratīcī uta sūryam .pratīcī viśvān devān tāṃ tvāchāvadāmasi ..3..

अहं वदामि नेत्त्वं सभायामह त्वं वद ।ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥
ahaṃ vadāmi nettvaṃ sabhāyāmaha tvaṃ vada .mamedasastvaṃ kevalo nānyāsāṃ kīrtayāścana ..4..

यदि वासि तिरोजनं यदि वा नद्यस्तिरःि ।इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥
yadi vāsi tirojanaṃ yadi vā nadyastiraḥi .iyaṃ ha mahyaṃ tvāmoṣadhirbaddhveva nyānayat..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In