| |
|

This overlay will guide you through the buttons:

यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥
यस्य व्रतम् पशवः यन्ति सर्वे यस्य व्रते उपतिष्ठन्ते आपः ।यस्य व्रते पुष्ट-पतिः निविष्टः तम् सरस्वन्तम् अवसे हवामहे ॥१॥
yasya vratam paśavaḥ yanti sarve yasya vrate upatiṣṭhante āpaḥ .yasya vrate puṣṭa-patiḥ niviṣṭaḥ tam sarasvantam avase havāmahe ..1..

आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥
आ प्रत्यञ्चम् दाशुषे दाश्वंसम् सरस्वन्तम् पुष्ट-पतिम् रयिष्ठाम् ।रायस्पोषम् श्रवस्युम् वसानाः इह सदनम् रयीणाम् ॥२॥
ā pratyañcam dāśuṣe dāśvaṃsam sarasvantam puṣṭa-patim rayiṣṭhām .rāyaspoṣam śravasyum vasānāḥ iha sadanam rayīṇām ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In