| |
|

This overlay will guide you through the buttons:

यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥
yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ .yasya vrate puṣṭapatirniviṣṭastaṃ sarasvantamavase havāmahe ..1..

आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥
ā pratyañcaṃ dāśuṣe dāśvaṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām .rāyaspoṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In