| |
|

This overlay will guide you through the buttons:

अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः ।तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥
अति धन्वानि अत्यपस्ततर्द श्येनः नृ-चक्षाः अवसान-दर्शः ।तरन् विश्वानि अवरा रजंसि इन्द्रेण सख्या शिवः आ जगम्यात्॥१॥
ati dhanvāni atyapastatarda śyenaḥ nṛ-cakṣāḥ avasāna-darśaḥ .taran viśvāni avarā rajaṃsi indreṇa sakhyā śivaḥ ā jagamyāt..1..

श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥
श्येनः नृ-चक्षाः दिव्यः सुपर्णः सहस्र-पाद् शत-योनिः वयोधाः ।स नः नि यच्छात् वसु यत् पराभृतम् अस्माकम् अस्तु पितृषु स्वधावत्॥२॥
śyenaḥ nṛ-cakṣāḥ divyaḥ suparṇaḥ sahasra-pād śata-yoniḥ vayodhāḥ .sa naḥ ni yacchāt vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In