| |
|

This overlay will guide you through the buttons:

अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः ।तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥
ati dhanvānyatyapastatarda śyeno nṛcakṣā avasānadarśaḥ .taran viśvānyavarā rajaṃsīndreṇa sakhyā śiva ā jagamyāt..1..

श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥
śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapācchatayonirvayodhāḥ .sa no ni yachādvasu yatparābhṛtamasmākamastu pitṛṣu svadhāvat..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In