| |
|

This overlay will guide you through the buttons:

जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् ।दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥
जनात् विश्वजनीनात् सिन्धु-तस्पर्य-आभृतम् ।दूरात् त्वा मन्ये उद्भृतम् ईर्ष्यायाः नाम भेषजम् ॥१॥
janāt viśvajanīnāt sindhu-tasparya-ābhṛtam .dūrāt tvā manye udbhṛtam īrṣyāyāḥ nāma bheṣajam ..1..

अग्नेरिवास्य दहतो दावस्य दहतः पृथक्।एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥
अग्नेः इव अस्य दहतः दावस्य दहतः पृथक्।एताम् एतस्य ईर्ष्या-मुद्रा-अग्निम् इव शमय ॥१॥
agneḥ iva asya dahataḥ dāvasya dahataḥ pṛthak.etām etasya īrṣyā-mudrā-agnim iva śamaya ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In