| |
|

This overlay will guide you through the buttons:

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।जुषस्व हव्यम् आहुतम् प्रजाम् देवि दिदिड्ढि नः ॥१॥
sinīvāli pṛthuṣṭuke yā devānām asi svasā .juṣasva havyam āhutam prajām devi didiḍḍhi naḥ ..1..

या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
या सु बाहुः सु अङ्गुरिः सुषूमा बहुसूवरी ।तस्यै विश्-पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
yā su bāhuḥ su aṅguriḥ suṣūmā bahusūvarī .tasyai viś-patnyai haviḥ sinīvālyai juhotana ..2..

या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥
या विश्पत्नी इन्द्रमसि प्रतीची सहस्र-स्तुका अभियन्ती देवी ।विष्णोः पत्नि तुभ्यम् राता हवींषि पतिम् देवि राधसे चोदयस्व ॥३॥
yā viśpatnī indramasi pratīcī sahasra-stukā abhiyantī devī .viṣṇoḥ patni tubhyam rātā havīṃṣi patim devi rādhase codayasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In