| |
|

This overlay will guide you through the buttons:

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
sinīvāli pṛthuṣṭuke yā devānāmasi svasā .juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi naḥ ..1..

या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī .tasyai viśpatnyai haviḥ sinīvālyai juhotana ..2..

या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥
yā viśpatnīndramasi pratīcī sahasrastukābhiyantī devī .viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In