Atharva Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
sinīvāli pṛthuṣṭuke yā devānāmasi svasā |juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi naḥ ||1||

Mandala : 7

Sukta : 46

Suktam :   1



या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |tasyai viśpatnyai haviḥ sinīvālyai juhotana ||2||

Mandala : 7

Sukta : 46

Suktam :   2



या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥
yā viśpatnīndramasi pratīcī sahasrastukābhiyantī devī |viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva ||3||

Mandala : 7

Sukta : 46

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In