| |
|

This overlay will guide you through the buttons:

कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
कुहूम् देवीम् सु कृतम् विद्मना अपसम् अस्मिन् यज्ञे सु हवा जोहवीमि ।सा नः रयिम् विश्व-वारम् नि यच्छात् ददातु वीरम् शतदायम् उक्थ्यम् ॥१॥
kuhūm devīm su kṛtam vidmanā apasam asmin yajñe su havā johavīmi .sā naḥ rayim viśva-vāram ni yacchāt dadātu vīram śatadāyam ukthyam ..1..

कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥
कुहूः देवानाम् अमृतस्य पत्नी हव्या नः अस्य हविषः जुषेत ।शृणोतु यज्ञम् उशती नः अद्य रायस्पोषम् चिकितुषी दधातु ॥२॥
kuhūḥ devānām amṛtasya patnī havyā naḥ asya haviṣaḥ juṣeta .śṛṇotu yajñam uśatī naḥ adya rāyaspoṣam cikituṣī dadhātu ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In