Atharva Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
kuhūṃ devīṃ sukṛtaṃ vidmanāpasamasmin yajñe suhavā johavīmi |sā no rayiṃ viśvavāraṃ ni yachāddadātu vīraṃ śatadāyamukthyam ||1||

Mandala : 7

Sukta : 47

Suktam :   1



कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥
kuhūrdevānāmamṛtasya patnī havyā no asya haviṣo juṣeta |śṛṇotu yajñamuśatī no adya rāyaspoṣaṃ cikituṣī dadhātu ||2||

Mandala : 7

Sukta : 47

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In