| |
|

This overlay will guide you through the buttons:

कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
kuhūṃ devīṃ sukṛtaṃ vidmanāpasamasmin yajñe suhavā johavīmi .sā no rayiṃ viśvavāraṃ ni yachāddadātu vīraṃ śatadāyamukthyam ..1..

कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।शृणोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥
kuhūrdevānāmamṛtasya patnī havyā no asya haviṣo juṣeta .śṛṇotu yajñamuśatī no adya rāyaspoṣaṃ cikituṣī dadhātu ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In