| |
|

This overlay will guide you through the buttons:

राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
राकाम् अहम् सु हवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।सीव्यतु अपः सूच्या अ छिद्यमानया ददातु वीरम् शतदायम् उक्थ्यम् ॥१॥
rākām aham su havā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā .sīvyatu apaḥ sūcyā a chidyamānayā dadātu vīram śatadāyam ukthyam ..1..

यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥
याः ते राके सुमतयः सुपेशसः याभिः ददासि दाशुषे वसूनि ।ताभिः नः अद्य सुमनाः उपागहि सहस्रापोषम् सुभगे रराणा ॥२॥
yāḥ te rāke sumatayaḥ supeśasaḥ yābhiḥ dadāsi dāśuṣe vasūni .tābhiḥ naḥ adya sumanāḥ upāgahi sahasrāpoṣam subhage rarāṇā ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In