Atharva Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
rākāmahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyamukthyam ||1||

Mandala : 7

Sukta : 48

Suktam :   1



यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥
yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni |tābhirno adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā ||2||

Mandala : 7

Sukta : 48

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In