| |
|

This overlay will guide you through the buttons:

देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छन्तु ॥१॥
देवानाम् पत्नीः उशतीः अवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।याः पार्थिवासः याः अपाम् अपि व्रते ताः नः देवीः सु हवाः शर्म यच्छन्तु ॥१॥
devānām patnīḥ uśatīḥ avantu naḥ prāvantu nastujaye vājasātaye .yāḥ pārthivāsaḥ yāḥ apām api vrate tāḥ naḥ devīḥ su havāḥ śarma yacchantu ..1..

उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥
उत ग्नाः व्यन्तु देव-पत्नीः इन्द्राणी अग्नायी अश्विनी राज्।आ रोदसी वरुनानी शृणोतु व्यन्तु देवीः ये ऋतुर्जनीनाम् ॥२॥
uta gnāḥ vyantu deva-patnīḥ indrāṇī agnāyī aśvinī rāj.ā rodasī varunānī śṛṇotu vyantu devīḥ ye ṛturjanīnām ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In