| |
|

This overlay will guide you through the buttons:

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
यज्ञेन यज्ञम् अयजन्त देवाः तानि धर्माणि प्रथमानि आसन् ।ते ह नाकम् महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
yajñena yajñam ayajanta devāḥ tāni dharmāṇi prathamāni āsan .te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ..1..

यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥
यज्ञः बभूव सः आ बभूव स प्र जज्ञे सः उ वावृधे पुनर् ।स देवानाम् अधिपतिः बभूव सः अस्मासु द्रविणमा दधातु ॥२॥
yajñaḥ babhūva saḥ ā babhūva sa pra jajñe saḥ u vāvṛdhe punar .sa devānām adhipatiḥ babhūva saḥ asmāsu draviṇamā dadhātu ..2..

यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥
यत् देवाः देवान् हविषा अयजन्त अमर्त्यान् मनसा मर्त्येन ।मदेम तत्र परमे व्योमन् पश्येम तद्-उदितौ सूर्यस्य ॥३॥
yat devāḥ devān haviṣā ayajanta amartyān manasā martyena .madema tatra parame vyoman paśyema tad-uditau sūryasya ..3..

यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥
यत् पुरुषेण हविषा यज्ञम् देवाः अतन्वत ।अस्ति नु तस्मात् ओजीयः यत् विहव्येन ईजिरे ॥४॥
yat puruṣeṇa haviṣā yajñam devāḥ atanvata .asti nu tasmāt ojīyaḥ yat vihavyena ījire ..4..

मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥
मुग्धाः देवाः उत शुना अयजन्त उत गोरङ्गैः पुरुधा अयजन्त ।यः इमम् यज्ञम् मनसा चिकेत प्र नः वोचः तम् इह इह ब्रवः ॥५॥
mugdhāḥ devāḥ uta śunā ayajanta uta goraṅgaiḥ purudhā ayajanta .yaḥ imam yajñam manasā ciketa pra naḥ vocaḥ tam iha iha bravaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In