Atharva Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||1||

Mandala : 7

Sukta : 5

Suktam :   1



यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥
yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ |sa devānāmadhipatirbabhūva so asmāsu draviṇamā dadhātu ||2||

Mandala : 7

Sukta : 5

Suktam :   2



यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥
yaddevā devān haviṣā'yajantāmartyān manasā martyena |madema tatra parame vyoman paśyema taduditau sūryasya ||3||

Mandala : 7

Sukta : 5

Suktam :   3



यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥
yatpuruṣeṇa haviṣā yajñaṃ devā atanvata |asti nu tasmādojīyo yadvihavyenejire ||4||

Mandala : 7

Sukta : 5

Suktam :   4



मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥
mugdhā devā uta śunā'yajantota goraṅgaiḥ purudhā'yajanta |ya imaṃ yajñaṃ manasā ciketa pra ṇo vocastamiheha bravaḥ ||5||

Mandala : 7

Sukta : 5

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In