| |
|

This overlay will guide you through the buttons:

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan .te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ..1..

यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥
yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ .sa devānāmadhipatirbabhūva so asmāsu draviṇamā dadhātu ..2..

यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥
yaddevā devān haviṣā'yajantāmartyān manasā martyena .madema tatra parame vyoman paśyema taduditau sūryasya ..3..

यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥
yatpuruṣeṇa haviṣā yajñaṃ devā atanvata .asti nu tasmādojīyo yadvihavyenejire ..4..

मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥
mugdhā devā uta śunā'yajantota goraṅgaiḥ purudhā'yajanta .ya imaṃ yajñaṃ manasā ciketa pra ṇo vocastamiheha bravaḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In