| |
|

This overlay will guide you through the buttons:

यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥
yathā vṛkṣamaśanirviśvāhā hantyaprati .evāhamadya kitavān akṣairbadhyāsamaprati ..1..

तुराणामतुराणां विशामवर्जुषीणाम् ।समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥
turāṇāmaturāṇāṃ viśāmavarjuṣīṇām .samaitu viśvato bhago antarhastaṃ kṛtaṃ mama ..2..

ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥
īḍe agniṃ svāvasuṃ namobhiriha prasakto vi cayatkṛtaṃ naḥ .rathairiva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomamṛdhyām ..3..

वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे ।अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥
vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudava bharebhare .asmabhyamindra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja ..4..

अजैषं त्वा संलिखितमजैषमुत संरुधम् ।अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥
ajaiṣaṃ tvā saṃlikhitamajaiṣamuta saṃrudham .aviṃ vṛko yathā mathadevā mathnāmi te kṛtam ..5..

उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥
uta prahāmatidīvā jayati kṛtamiva śvaghnī vi cinoti kāle .yo devakāmo na dhanaṃ ruṇaddhi samittaṃ rāyaḥ sṛjati svadhābhiḥ ..6..

गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥
gobhiṣṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve .vayaṃ rājasu prathamā dhanānyariṣṭāso vṛjanībhirjayema ..7..

कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥
kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ .gojidbhūyāsamaśvajiddhanaṃjayo hiraṇyajit..8..

अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥
akṣāḥ phalavatīṃ dyuvaṃ datta gāṃ kṣīriṇīmiva .saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In