Atharva Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥
yathā vṛkṣamaśanirviśvāhā hantyaprati |evāhamadya kitavān akṣairbadhyāsamaprati ||1||

Mandala : 7

Sukta : 50

Suktam :   1



तुराणामतुराणां विशामवर्जुषीणाम् ।समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥
turāṇāmaturāṇāṃ viśāmavarjuṣīṇām |samaitu viśvato bhago antarhastaṃ kṛtaṃ mama ||2||

Mandala : 7

Sukta : 50

Suktam :   2



ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥
īḍe agniṃ svāvasuṃ namobhiriha prasakto vi cayatkṛtaṃ naḥ |rathairiva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomamṛdhyām ||3||

Mandala : 7

Sukta : 50

Suktam :   3



वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे ।अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥
vayaṃ jayema tvayā yujā vṛtamasmākamaṃśamudava bharebhare |asmabhyamindra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja ||4||

Mandala : 7

Sukta : 50

Suktam :   4



अजैषं त्वा संलिखितमजैषमुत संरुधम् ।अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥
ajaiṣaṃ tvā saṃlikhitamajaiṣamuta saṃrudham |aviṃ vṛko yathā mathadevā mathnāmi te kṛtam ||5||

Mandala : 7

Sukta : 50

Suktam :   5



उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥
uta prahāmatidīvā jayati kṛtamiva śvaghnī vi cinoti kāle |yo devakāmo na dhanaṃ ruṇaddhi samittaṃ rāyaḥ sṛjati svadhābhiḥ ||6||

Mandala : 7

Sukta : 50

Suktam :   6



गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥
gobhiṣṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve |vayaṃ rājasu prathamā dhanānyariṣṭāso vṛjanībhirjayema ||7||

Mandala : 7

Sukta : 50

Suktam :   7



कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥
kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ |gojidbhūyāsamaśvajiddhanaṃjayo hiraṇyajit||8||

Mandala : 7

Sukta : 50

Suktam :   8



अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥
akṣāḥ phalavatīṃ dyuvaṃ datta gāṃ kṣīriṇīmiva |saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata ||9||

Mandala : 7

Sukta : 50

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In