| |
|

This overlay will guide you through the buttons:

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥
बृहस्पतिः नः परि पातु पश्चात् उत उत्तरस्मात् अधरात् अघयोः ।इन्द्रः पुरस्तात् उत मध्यतस् नः सखा सखिभ्यः वरीयः कृणोतु ॥१॥
bṛhaspatiḥ naḥ pari pātu paścāt uta uttarasmāt adharāt aghayoḥ .indraḥ purastāt uta madhyatas naḥ sakhā sakhibhyaḥ varīyaḥ kṛṇotu ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In