| |
|

This overlay will guide you through the buttons:

संज्ञानं नः स्वेभिः संज्ञानमरणेभिः ।संज्ञानमश्विना युवमिहास्मासु नि यच्छतम् ॥१॥
संज्ञानम् नः स्वेभिः संज्ञान-मरणेभिः ।संज्ञानम् अश्विना युवम् इह अस्मासु नि यच्छतम् ॥१॥
saṃjñānam naḥ svebhiḥ saṃjñāna-maraṇebhiḥ .saṃjñānam aśvinā yuvam iha asmāsu ni yacchatam ..1..

सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥
सम् जानामहै मनसा सम् चिकित्वा मा युष्महि मनसा दैव्येन ।मा घोषाः उत्स्थुः बहुले विनिर्हते मेषुः पप्तत् इन्द्रस्य अहनि आगते ॥२॥
sam jānāmahai manasā sam cikitvā mā yuṣmahi manasā daivyena .mā ghoṣāḥ utsthuḥ bahule vinirhate meṣuḥ paptat indrasya ahani āgate ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In