| |
|

This overlay will guide you through the buttons:

अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥
amutrabhūyādadhi yadyamasya bṛhaspate abhiśasteramuñcaḥ .pratyauhatāmaśvinā mṛtyumasmaddevānāmagne bhiṣajā śacībhiḥ ..1..

सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् ।शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥
saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāviha stām .śataṃ jīva śarado vardhamāno'gniṣṭe gopā adhipā vasiṣṭhaḥ ..2..

आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् ।अग्निष्टदाहार्निर्ऋतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥
āyuryatte atihitaṃ parācairapānaḥ prāṇaḥ punarā tāvitām .agniṣṭadāhārnirṛterupasthāttadātmani punarā veśayāmi te ..3..

मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्।सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥
memaṃ prāṇo hāsīn mo apāno'vahāya parā gāt.saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu ..4..

प्र विषतं प्राणापानावनड्वाहाविव व्रजम् ।अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५ ॥
pra viṣataṃ prāṇāpānāvanaḍvāhāviva vrajam .ayaṃ jarimnaḥ śevadhirariṣṭa iha vardhatām ..5 ..

आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥
ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te .āyurno viśvato dadhadayamagnirvareṇyaḥ ..6..

उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् ।देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥
udvayaṃ tamasaspari rohanto nākamuttamam .devaṃ devatrā sūryamaganma jyotiruttamam ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In