| |
|

This overlay will guide you through the buttons:

ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।एते सदसि राजतो यज्ञं देवेषु यच्छतः ॥१॥
ऋचम् साम यजामहे याभ्याम् कर्माणि कुर्वते ।एते सदसि राजतः यज्ञम् देवेषु यच्छतः ॥१॥
ṛcam sāma yajāmahe yābhyām karmāṇi kurvate .ete sadasi rājataḥ yajñam deveṣu yacchataḥ ..1..

ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् ।एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥
ऋचम् साम यत् अप्राक्षम् हविः ओजः यजुः बलम् ।एष मा तस्मात् मा हिंसीत् वेदः पृष्टः शचीपते ॥१॥
ṛcam sāma yat aprākṣam haviḥ ojaḥ yajuḥ balam .eṣa mā tasmāt mā hiṃsīt vedaḥ pṛṣṭaḥ śacīpate ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In