Atharva Veda

Mandala 56

Sukta 56


This overlay will guide you through the buttons:

संस्कृत्म
A English

तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
tiraścirājerasitātpṛdākoḥ pari saṃbhṛtam |tatkaṅkaparvaṇo viṣamiyaṃ vīrudanīnaśat||1||


इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ |sā vihrutasya bheṣajyatho maśakajambhanī ||2||


यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
yato daṣṭaṃ yato dhītaṃ tataste nirhvayāmasi |arbhasya tṛpradaṃśino maśakasyārasaṃ viṣam ||3||


अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
ayaṃ yo vakro viparurvyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi |tāni tvaṃ brahmaṇaspate iṣīkāmiva saṃ namaḥ ||4||


अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
arasasya śarkoṭasya nīcīnasyopasarpataḥ |viṣaṃ hyasyādiṣyatho enamajījabham ||5||


न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥
na te bāhvorbalamasti na śīrṣe nota madhyataḥ |atha kiṃ pāpayā'muyā puche bibharṣyarbhakam ||6||


अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
adanti tvā pipīlikā vi vṛścanti mayūryaḥ |sarve bhala bravātha śārkoṭamarasaṃ viṣam ||7||


य उभाभ्यां प्रहरसि पुछेन चास्येन च ।आस्ये न ते विषं किमु ते पुच्छधावसत्॥८॥
ya ubhābhyāṃ praharasi puchena cāsyena ca |āsye na te viṣaṃ kimu te pucchadhāvasat||8||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In