| |
|

This overlay will guide you through the buttons:

तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
tiraścirājerasitātpṛdākoḥ pari saṃbhṛtam .tatkaṅkaparvaṇo viṣamiyaṃ vīrudanīnaśat..1..

इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ .sā vihrutasya bheṣajyatho maśakajambhanī ..2..

यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
yato daṣṭaṃ yato dhītaṃ tataste nirhvayāmasi .arbhasya tṛpradaṃśino maśakasyārasaṃ viṣam ..3..

अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
ayaṃ yo vakro viparurvyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi .tāni tvaṃ brahmaṇaspate iṣīkāmiva saṃ namaḥ ..4..

अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
arasasya śarkoṭasya nīcīnasyopasarpataḥ .viṣaṃ hyasyādiṣyatho enamajījabham ..5..

न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥
na te bāhvorbalamasti na śīrṣe nota madhyataḥ .atha kiṃ pāpayā'muyā puche bibharṣyarbhakam ..6..

अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
adanti tvā pipīlikā vi vṛścanti mayūryaḥ .sarve bhala bravātha śārkoṭamarasaṃ viṣam ..7..

य उभाभ्यां प्रहरसि पुछेन चास्येन च ।आस्ये न ते विषं किमु ते पुच्छधावसत्॥८॥
ya ubhābhyāṃ praharasi puchena cāsyena ca .āsye na te viṣaṃ kimu te pucchadhāvasat..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In