| |
|

This overlay will guide you through the buttons:

यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
यत् आशसा वदतः मे विचुक्षुभे यत् याचमानस्य चरतः जनाम् अनु ।यत् आत्मनि तन्वः मे विरिष्टम् सरस्वती तदा पृणत् घृतेन ॥१॥
yat āśasā vadataḥ me vicukṣubhe yat yācamānasya carataḥ janām anu .yat ātmani tanvaḥ me viriṣṭam sarasvatī tadā pṛṇat ghṛtena ..1..

सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥
सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासः अपि अवीवृतन् ऋतानि ।उभे इद् अस्य उभे अस्य राजतः उभे यतेते उभे अस्य पुष्यतः ॥२॥
sapta kṣaranti siśave marutvate pitre putrāsaḥ api avīvṛtan ṛtāni .ubhe id asya ubhe asya rājataḥ ubhe yatete ubhe asya puṣyataḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In