| |
|

This overlay will guide you through the buttons:

यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
yadāśasā vadato me vicukṣubhe yadyācamānasya carato janāmanu .yadātmani tanvo me viriṣṭaṃ sarasvatī tadā pṛṇadghṛtena ..1..

सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥
sapta kṣaranti siśave marutvate pitre putrāso apyavīvṛtann ṛtāni .ubhe idasyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In