| |
|

This overlay will guide you through the buttons:

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥
इन्द्रावरुणा सुत-पौ इमम् सुतम् सोमम् पिबतम् मद्यम् धृतव्रतौ ।युवोः रथः अध्वरः देव-वीतये प्रति स्वसरम् उप यातु पीतये ॥१॥
indrāvaruṇā suta-pau imam sutam somam pibatam madyam dhṛtavratau .yuvoḥ rathaḥ adhvaraḥ deva-vītaye prati svasaram upa yātu pītaye ..1..

इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥
इन्द्रावरुणाः मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।इदम् वाम् अन्धः परिषिक्तम् आसद्य अस्मिन् बर्हिषि मादयेथाम् ॥२॥
indrāvaruṇāḥ madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām .idam vām andhaḥ pariṣiktam āsadya asmin barhiṣi mādayethām ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In