Atharva Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥
indrāvaruṇā sutapāvimaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau |yuvo ratho adhvaro devavītaye prati svasaramupa yātu pītaye ||1||

Mandala : 7

Sukta : 58

Suktam :   1



इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥
indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |idaṃ vāmandhaḥ pariṣiktamāsadyāsmin barhiṣi mādayethām ||2||

Mandala : 7

Sukta : 58

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In