| |
|

This overlay will guide you through the buttons:

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥
aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ .viśve devā aditirpañca janā aditirjātamaditirjanitvam ..1..

महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे ।तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥
mahīmū ṣu mātaraṃ suvratānāmṛtasya patnīmavase havāmahe .tuvikṣatrāmajarantīmurūcīṃ suśarmāṇamaditiṃ supraṇītim ..2..

सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥३॥
sutrāmāṇaṃ pṛthivīṃ dyāmanehasaṃ suśarmāṇamaditiṃ supraṇītim .daivīṃ nāvaṃ svaritrāmanāgaso asravantīmā ruhemā svastaye ..3..

वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात्॥४॥
vājasya nu prasave mātaraṃ mahīmaditiṃ nāma vacasā karāmahe .yasyā upastha urvantarikṣaṃ sā naḥ śarma trivarūthaṃ ni yachāt..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In