Atharva Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥
ūrjaṃ bibhradvasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa |gṛhān aimi sumanā vandamāno ramadhvaṃ mā bibhīta mat||1||

Mandala : 7

Sukta : 60

Suktam :   1



इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥
ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ |pūrṇā vāmena tiṣṭhantaste no jānantvāyataḥ ||2||

Mandala : 7

Sukta : 60

Suktam :   2



येषामध्येति प्रवसन् येषु सौमनसो बहुः ।गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥
yeṣāmadhyeti pravasan yeṣu saumanaso bahuḥ |gṛhān upa hvayāmahe te no jānantvāyataḥ ||3||

Mandala : 7

Sukta : 60

Suktam :   3



उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥
upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ |akṣudhyā atṛṣyā sta gṛhā māsmadbibhītana ||4||

Mandala : 7

Sukta : 60

Suktam :   4



उपहूता इह गाव उपहूता अजावयः ।अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥
upahūtā iha gāva upahūtā ajāvayaḥ |atho annasya kīlāla upahūto gṛheṣu ||5||

Mandala : 7

Sukta : 60

Suktam :   5



सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥
sūnṛtāvantaḥ subhagā irāvanto hasāmudāḥ |atṛṣyā akṣudhyā sta gṛhā māsmadbibhītana ||6||

Mandala : 7

Sukta : 60

Suktam :   6



इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥
ihaiva sta mānu gāta viśvā rūpāṇi puṣyata |aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā ||7||

Mandala : 7

Sukta : 60

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In