| |
|

This overlay will guide you through the buttons:

ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥
ūrjaṃ bibhradvasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa .gṛhān aimi sumanā vandamāno ramadhvaṃ mā bibhīta mat..1..

इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥
ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ .pūrṇā vāmena tiṣṭhantaste no jānantvāyataḥ ..2..

येषामध्येति प्रवसन् येषु सौमनसो बहुः ।गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥
yeṣāmadhyeti pravasan yeṣu saumanaso bahuḥ .gṛhān upa hvayāmahe te no jānantvāyataḥ ..3..

उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥
upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ .akṣudhyā atṛṣyā sta gṛhā māsmadbibhītana ..4..

उपहूता इह गाव उपहूता अजावयः ।अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥
upahūtā iha gāva upahūtā ajāvayaḥ .atho annasya kīlāla upahūto gṛheṣu ..5..

सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥
sūnṛtāvantaḥ subhagā irāvanto hasāmudāḥ .atṛṣyā akṣudhyā sta gṛhā māsmadbibhītana ..6..

इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥
ihaiva sta mānu gāta viśvā rūpāṇi puṣyata .aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In