| |
|

This overlay will guide you through the buttons:

यदग्ने तपसा तप उपतप्यामहे तपः ।प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥
यत् अग्ने तपसा तपः उपतप्यामहे तपः ।प्रियाः श्रुतस्य भूयास्म आयुष्मन्तः सुमेधसः ॥१॥
yat agne tapasā tapaḥ upatapyāmahe tapaḥ .priyāḥ śrutasya bhūyāsma āyuṣmantaḥ sumedhasaḥ ..1..

अग्ने तपस्तप्यामह उप तप्यामहे तपः ।श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥
अग्ने तपः तप्यामहे उप तप्यामहे तपः ।श्रुतानि शृण्वन्तः वयम् आयुष्मन्तः सुमेधसः ॥२॥
agne tapaḥ tapyāmahe upa tapyāmahe tapaḥ .śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In