| |
|

This overlay will guide you through the buttons:

पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्।स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥
पृतना-जितम् सहमानम् अग्निम् उक्थ्यैः हवामहे परमात् सधस्थात्।स नः पर्षत् अति दुर्गाणि विश्वा क्षामत् देवः अति दुरितानि अग्निः ॥१॥
pṛtanā-jitam sahamānam agnim ukthyaiḥ havāmahe paramāt sadhasthāt.sa naḥ parṣat ati durgāṇi viśvā kṣāmat devaḥ ati duritāni agniḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In