| |
|

This overlay will guide you through the buttons:

इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्।आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥
इदम् यत् कृष्णः शकुनिः अभिनिष्पतन् अपीपतत्।आपः मा तस्मात् सर्वस्मात् दुरितात् पान्तु अंहसः ॥१॥
idam yat kṛṣṇaḥ śakuniḥ abhiniṣpatan apīpatat.āpaḥ mā tasmāt sarvasmāt duritāt pāntu aṃhasaḥ ..1..

इदं यत्कृष्णः शकुनिरवामृक्षन् निर्ऋते ते मुखेन ।अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥
इदम् यत् कृष्णः शकुनिः अवामृक्षत् निरृते ते मुखेन ।अग्निः मा तस्मात् एनसः गार्हपत्यः प्र मुञ्चतु ॥२॥
idam yat kṛṣṇaḥ śakuniḥ avāmṛkṣat nirṛte te mukhena .agniḥ mā tasmāt enasaḥ gārhapatyaḥ pra muñcatu ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In