| |
|

This overlay will guide you through the buttons:

प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
प्रतीचीन-फलः हि त्वम् अपामार्ग रुरोहिथ ।सर्वान् मत् शपथाम् अधि वरीयः यवय इतस् ॥१॥
pratīcīna-phalaḥ hi tvam apāmārga rurohitha .sarvān mat śapathām adhi varīyaḥ yavaya itas ..1..

यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
यत् दुष्कृतम् यत् शमलम् यत् वा चेरिम पापया ।त्वया तत् विश्वतोमुख अपामार्ग अप मृज्महे ॥२॥
yat duṣkṛtam yat śamalam yat vā cerima pāpayā .tvayā tat viśvatomukha apāmārga apa mṛjmahe ..2..

श्यावदता कुनखिना बण्डेन यत्सहासिम ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥
श्याव-दता कुनखिना बण्डेन यत् सह आसिम ।अपामार्ग त्वया वयम् सर्वम् तत् अप मृज्महे ॥३॥
śyāva-datā kunakhinā baṇḍena yat saha āsima .apāmārga tvayā vayam sarvam tat apa mṛjmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In