| |
|

This overlay will guide you through the buttons:

प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
pratīcīnaphalo hi tvamapāmārga rurohitha .sarvān macchapathāmadhi varīyo yavayā itaḥ ..1..

यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
yadduṣkṛtaṃ yacchamalaṃ yadvā cerima pāpayā .tvayā tadviśvatomukhāpāmārgāpa mṛjmahe ..2..

श्यावदता कुनखिना बण्डेन यत्सहासिम ।अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥
śyāvadatā kunakhinā baṇḍena yatsahāsima .apāmārga tvayā vayaṃ sarvaṃ tadapa mṛjmahe ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In