| |
|

This overlay will guide you through the buttons:

पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥१॥
पुनर् मा एतु इन्द्रियम् पुनर् आत्मा द्रविणम् ब्राह्मणम् च ।पुनर् अग्नयः धिष्ण्याः यथास्थाम कल्पयन्ताम् इह एव ॥१॥
punar mā etu indriyam punar ātmā draviṇam brāhmaṇam ca .punar agnayaḥ dhiṣṇyāḥ yathāsthāma kalpayantām iha eva ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In