| |
|

This overlay will guide you through the buttons:

सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।जुषस्व हव्यम् आहुतम् प्रजाम् देवि ररास्व नः ॥१॥
sarasvati vrateṣu te divyeṣu devi dhāmasu .juṣasva havyam āhutam prajām devi rarāsva naḥ ..1..

इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
इदम् ते हव्यम् घृतवत् सरस्वति इदम् पितॄणाम् हविः-आस्यम् यत्।इमानि ते उदिता शंतमानि तेभिः वयम् मधुमन्तः स्याम ॥२॥
idam te havyam ghṛtavat sarasvati idam pitṝṇām haviḥ-āsyam yat.imāni te uditā śaṃtamāni tebhiḥ vayam madhumantaḥ syāma ..2..

शिवा नः शंतमा भव सुमृडीका सरस्वति ।मा ते युयोम संदृशः ॥१॥
शिवा नः शंतमा भव सु मृडीका सरस्वति ।मा ते युयोम संदृशः ॥१॥
śivā naḥ śaṃtamā bhava su mṛḍīkā sarasvati .mā te yuyoma saṃdṛśaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In