Atharva Veda

Mandala 68

Sukta 68


This overlay will guide you through the buttons:

संस्कृत्म
A English

सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
sarasvati vrateṣu te divyeṣu devi dhāmasu |juṣasva havyamāhutaṃ prajāṃ devi rarāsva naḥ ||1||

Mandala : 7

Sukta : 68

Suktam :   1



इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
idaṃ te havyaṃ ghṛtavatsarasvatīdaṃ pitṝṇāṃ havirāsyaṃ yat|imāni ta uditā śamtamāni tebhirvayaṃ madhumantaḥ syāma ||2||

Mandala : 7

Sukta : 68

Suktam :   2



शिवा नः शंतमा भव सुमृडीका सरस्वति ।मा ते युयोम संदृशः ॥१॥
śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati |mā te yuyoma saṃdṛśaḥ ||1||

Mandala : 7

Sukta : 68

Suktam :   1


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In