| |
|

This overlay will guide you through the buttons:

सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
sarasvati vrateṣu te divyeṣu devi dhāmasu .juṣasva havyamāhutaṃ prajāṃ devi rarāsva naḥ ..1..

इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
idaṃ te havyaṃ ghṛtavatsarasvatīdaṃ pitṝṇāṃ havirāsyaṃ yat.imāni ta uditā śamtamāni tebhirvayaṃ madhumantaḥ syāma ..2..

शिवा नः शंतमा भव सुमृडीका सरस्वति ।मा ते युयोम संदृशः ॥१॥
śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati .mā te yuyoma saṃdṛśaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In