| |
|

This overlay will guide you through the buttons:

दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् ।तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥
दितेः पुत्राणाम् अदितेः अकारिषम् अव देवानाम् बृहताम् अ नर्मणाम् ।तेषाम् हि धाम गभिषक्समुद्रियम् न एनान् नमसा परः अस्ति कश्चन ॥१॥
diteḥ putrāṇām aditeḥ akāriṣam ava devānām bṛhatām a narmaṇām .teṣām hi dhāma gabhiṣaksamudriyam na enān namasā paraḥ asti kaścana ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In