| |
|

This overlay will guide you through the buttons:

यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
yatkiṃ cāsau manasā yacca vācā yajñairjuhoti haviṣā yajuṣā .tan mṛtyunā nirṛtiḥ saṃvidānā purā satyādāhutiṃ hantvasya ..1..

यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
yātudhānā nirṛtirādu rakṣaste asya ghnantvanṛtena satyam .indreṣitā devā ājamasya mathnantu mā tatsaṃ pādi yadasau juhoti ..2..

अजिराधिराजौ श्येनौ संपातिनाविव ।आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
ajirādhirājau śyenau saṃpātināviva .ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati ..3..

अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
apāñcau ta ubhau bāhū api nahyāmyāsyam .agnerdevasya manyunā tena te'vadhiṣaṃ haviḥ ..4..

अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥
api nahyāmi te bāhū api nahyāmyāsyam .agnerghorasya manyunā tena'vadhiṣaṃ haviḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In