Atharva Veda

Mandala 70

Sukta 70


This overlay will guide you through the buttons:

संस्कृत्म
A English

यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
yatkiṃ cāsau manasā yacca vācā yajñairjuhoti haviṣā yajuṣā |tan mṛtyunā nirṛtiḥ saṃvidānā purā satyādāhutiṃ hantvasya ||1||

Mandala : 7

Sukta : 70

Suktam :   1



यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
yātudhānā nirṛtirādu rakṣaste asya ghnantvanṛtena satyam |indreṣitā devā ājamasya mathnantu mā tatsaṃ pādi yadasau juhoti ||2||

Mandala : 7

Sukta : 70

Suktam :   2



अजिराधिराजौ श्येनौ संपातिनाविव ।आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
ajirādhirājau śyenau saṃpātināviva |ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati ||3||

Mandala : 7

Sukta : 70

Suktam :   3



अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
apāñcau ta ubhau bāhū api nahyāmyāsyam |agnerdevasya manyunā tena te'vadhiṣaṃ haviḥ ||4||

Mandala : 7

Sukta : 70

Suktam :   4



अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥
api nahyāmi te bāhū api nahyāmyāsyam |agnerghorasya manyunā tena'vadhiṣaṃ haviḥ ||5||

Mandala : 7

Sukta : 70

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In