| |
|

This overlay will guide you through the buttons:

उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
उत्तिष्ठत अव पश्यत इन्द्रस्य भागम् ऋत्वियम् ।यदि श्रातम् जुहोतन यदि अ श्रातम् ममत्तन ॥१॥
uttiṣṭhata ava paśyata indrasya bhāgam ṛtviyam .yadi śrātam juhotana yadi a śrātam mamattana ..1..

श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
श्रातम् हविरा उ सु इन्द्र प्र याहि जगाम सूरः अध्वनः वि मध्यम् ।परि त्वा आसते निधिभिः सखायः कुलपाः न व्राज-पतिम् चरन्तम् ॥२॥
śrātam havirā u su indra pra yāhi jagāma sūraḥ adhvanaḥ vi madhyam .pari tvā āsate nidhibhiḥ sakhāyaḥ kulapāḥ na vrāja-patim carantam ..2..

श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः ।माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥
श्रातम् मन्ये ऊधनि श्रातम् अग्नौ सु शृतम् मन्ये तत् ऋतम् नवीयः ।माध्यन्दिनस्य सवनस्य दध्नः पिब इन्द्र वज्रिन् पुरु-कृत् जुषाणः ॥१॥
śrātam manye ūdhani śrātam agnau su śṛtam manye tat ṛtam navīyaḥ .mādhyandinasya savanasya dadhnaḥ piba indra vajrin puru-kṛt juṣāṇaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In