Atharva Veda

Mandala 72

Sukta 72


This overlay will guide you through the buttons:

संस्कृत्म
A English

उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
uttiṣṭhatāva paśyatendrasya bhāgamṛtviyam |yadi śrātaṃ juhotana yadyaśrātaṃ mamattana ||1||

Mandala : 7

Sukta : 72

Suktam :   1



श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
śrātaṃ haviro ṣvindra pra yāhi jagāma sūro adhvano vi madhyam |pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam ||2||

Mandala : 7

Sukta : 72

Suktam :   2



श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः ।माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥
śrātaṃ manya ūdhani śrātamagnau suśṛtaṃ manye tadṛtaṃ navīyaḥ |mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛjjuṣāṇaḥ ||1||

Mandala : 7

Sukta : 72

Suktam :   1


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In