| |
|

This overlay will guide you through the buttons:

उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
uttiṣṭhatāva paśyatendrasya bhāgamṛtviyam .yadi śrātaṃ juhotana yadyaśrātaṃ mamattana ..1..

श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
śrātaṃ haviro ṣvindra pra yāhi jagāma sūro adhvano vi madhyam .pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatiṃ carantam ..2..

श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः ।माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥
śrātaṃ manya ūdhani śrātamagnau suśṛtaṃ manye tadṛtaṃ navīyaḥ .mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛjjuṣāṇaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In