Atharva Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥
samiddho agnirvṛṣaṇā rathī divastapto gharmo duhyate vāmiṣe madhu |vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ ||1||

Mandala : 7

Sukta : 73

Suktam :   1



समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् ।दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥
samiddho agniraśvinā tapto vāṃ gharma ā gatam |duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ ||2||

Mandala : 7

Sukta : 73

Suktam :   2



इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः ।तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥
ivāhākṛtaḥ śucirdeveṣu yajño yo aśvinoścamaso devapānaḥ |tamu viśve amṛtāso juṣāṇā gandharvasya pratyāsnā rihanti ||3||

Mandala : 7

Sukta : 73

Suktam :   3



यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् ।माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥
yadusriyāsvāhutaṃ ghṛtaṃ payo'yaṃ sa vāmaśvinā bhāga ā gatam |mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ divaḥ ||4||

Mandala : 7

Sukta : 73

Suktam :   4



तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् ।मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥
tapto vāṃ gharmo nakṣatu svahotā pra vāmadhvaryuścaratu payasvān |madhordugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ ||5||

Mandala : 7

Sukta : 73

Suktam :   5



उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः ।वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥
upa drava payasā godhugoṣamā gharme siñca paya usriyāyāḥ |vi nākamakhyatsavitā vareṇyo'nuprayāṇamuṣaso vi rājati ||6||

Mandala : 7

Sukta : 73

Suktam :   6



उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥
upa hvaye sudughāṃ dhenumetāṃ suhasto godhuguta dohadenām |śreṣṭhaṃ savaṃ savitā sāviṣan no'bhīddho gharmastadu ṣu pra vocat||7||

Mandala : 7

Sukta : 73

Suktam :   7



हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसा न्यागन् ।दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥
hiṅkṛṇvatī vasupatnī vasūnāṃ vatsamicchantī manasā nyāgan |duhāmaśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya ||8||

Mandala : 7

Sukta : 73

Suktam :   8



जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥
juṣṭo damūnā atithirduroṇa imaṃ no yajñamupa yāhi vidvān |viśvā agne abhiyujo vihatya śatrūyatāmā bharā bhojanāni ||9||

Mandala : 7

Sukta : 73

Suktam :   9



अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥
agne śardha mahate saubhagāya tava dyumnānyuttamāni santu |saṃ jāspatyaṃ suyamamā kṛṇuṣva śatrūyatāmabhi tiṣṭhā mahāṃsi ||10||

Mandala : 7

Sukta : 73

Suktam :   10



सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥
sūyavasādbhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma |addhi tṛṇamaghnye viśvadānīṃ piba śuddhamudakamācarantī ||11||

Mandala : 7

Sukta : 73

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In