| |
|

This overlay will guide you through the buttons:

अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥
अपचिताम् लोहिनीनाम् कृष्णा माता इति शुश्रुम ।मुनेः देवस्य मूलेन सर्वाः विध्यामि ताः अहम् ॥१॥
apacitām lohinīnām kṛṣṇā mātā iti śuśruma .muneḥ devasya mūlena sarvāḥ vidhyāmi tāḥ aham ..1..

विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् ।इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥
विध्यामि आसाम् प्रथमाम् विध्यामि उत मध्यमाम् ।इदम् छिनद्मि स्तुकाम् इव ॥२॥
vidhyāmi āsām prathamām vidhyāmi uta madhyamām .idam chinadmi stukām iva ..2..

त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् ।अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥
त्वाष्ट्रेण अहम् वचसा वि ते ईर्ष्याम् अमीमदम् ।अथ उ यः मन्युष्टे पते तम् उ ते शमयामसि ॥३॥
tvāṣṭreṇa aham vacasā vi te īrṣyām amīmadam .atha u yaḥ manyuṣṭe pate tam u te śamayāmasi ..3..

व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥
व्रतेन त्वम् व्रत-पते समक्तः विश्वाहा सुमनाः दीदिहि इह ।तम् त्वा वयम् जातवेदः समिद्धम् प्रजावन्तः उप सदेम सर्वे ॥४॥
vratena tvam vrata-pate samaktaḥ viśvāhā sumanāḥ dīdihi iha .tam tvā vayam jātavedaḥ samiddham prajāvantaḥ upa sadema sarve ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In