| |
|

This overlay will guide you through the buttons:

अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥
apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma .munerdevasya mūlena sarvā vidhyāmi tā aham ..1..

विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् ।इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥
vidhyāmyāsāṃ prathamāṃ vidhyāmi uta madhyamām .idaṃ jaghanyāmāsāmā chinadmi stukāmiva ..2..

त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् ।अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥
tvāṣṭreṇāhaṃ vacasā vi ta īrṣyāmamīmadam .atho yo manyuṣṭe pate tamu te śamayāmasi ..3..

व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥
vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha .taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In