| |
|

This overlay will guide you through the buttons:

प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥
प्रजावतीः सूयवसे रुशन्तीः शुद्धाः अपः सु प्रपाणे पिबन्तीः ।मा वः स्तेनः ईशत मा अघ-शंसः परि वः रुद्रस्य हेतिः वृणक्तु ॥१॥
prajāvatīḥ sūyavase ruśantīḥ śuddhāḥ apaḥ su prapāṇe pibantīḥ .mā vaḥ stenaḥ īśata mā agha-śaṃsaḥ pari vaḥ rudrasya hetiḥ vṛṇaktu ..1..

पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।उप मा देवीर्देवेभिरेत ।इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥
पद-ज्ञाः स्थ रमतयः संहिताः विश्व-नाम्नीः ।उप मा देवीः देवेभिः एत ।इमम् गोष्ठम् इदम् सदः घृतेन अस्मान् समुक्षत ॥२॥
pada-jñāḥ stha ramatayaḥ saṃhitāḥ viśva-nāmnīḥ .upa mā devīḥ devebhiḥ eta .imam goṣṭham idam sadaḥ ghṛtena asmān samukṣata ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In