Atharva Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥
prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetirvṛṇaktu ||1||

Mandala : 7

Sukta : 75

Suktam :   1



पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।उप मा देवीर्देवेभिरेत ।इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥
padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ |upa mā devīrdevebhireta |imaṃ goṣṭhamidaṃ sado ghṛtenāsmāntsamukṣata ||2||

Mandala : 7

Sukta : 75

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In