| |
|

This overlay will guide you through the buttons:

प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥
prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ .mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetirvṛṇaktu ..1..

पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।उप मा देवीर्देवेभिरेत ।इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥
padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ .upa mā devīrdevebhireta .imaṃ goṣṭhamidaṃ sado ghṛtenāsmāntsamukṣata ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In