Atharva Veda

Mandala 76

Sukta 76


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
ā susrasaḥ susraso asatībhyo asattarāḥ |sehorarasatarā havaṇādvikledīyasīḥ ||1||

Mandala : 7

Sukta : 76

Suktam :   1



या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
yā graivyā apacito'tho yā upapakṣyāḥ |vijāmni yā apacitaḥ svayaṃsrasaḥ ||2||

Mandala : 7

Sukta : 76

Suktam :   2



यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
yaḥ kīkasāḥ praśṛṇāti talīdyamavatiṣṭhati |nirhāstaṃ sarvaṃ jāyānyaṃ yaḥ kaśca kakudi śritaḥ ||3||

Mandala : 7

Sukta : 76

Suktam :   3



पक्षी जायान्यः पतति स आ विशति पूरुषम् ।तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥
pakṣī jāyānyaḥ patati sa ā viśati pūruṣam |tadakṣitasya bheṣajamubhayoḥ sukṣatasya ca ||4||

Mandala : 7

Sukta : 76

Suktam :   4



विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥५॥
vidma vai te jāyānya jānaṃ yato jāyānya jāyase |kathaṃ ha tatra tvaṃ hano yasya kṛṇmo havirgṛhe ||5||

Mandala : 7

Sukta : 76

Suktam :   5



धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥६॥
dhṛṣatpiba kalaśe somamindra vṛtrahā śūra samare vasūnām |mādhyandine savana ā vṛṣasva rayiṣṭhāno rayimasmāsu dhehi ||6||

Mandala : 7

Sukta : 76

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In