| |
|

This overlay will guide you through the buttons:

सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।अस्माकोती रिशादसः ॥१॥
सांतपनाः इदम् हविः मरुतः तत् जुजुष्टन ।अस्माका ऊती रिशादसः ॥१॥
sāṃtapanāḥ idam haviḥ marutaḥ tat jujuṣṭana .asmākā ūtī riśādasaḥ ..1..

यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
यः नः मर्तः मरुतः दुर्हृणायुः तिरस् चित्तानि वसवः जिघांसति ।द्रुहः पाशान् प्रति मुञ्चताम् सस्तपिष्ठेन तपसा हन्तन तम् ॥२॥
yaḥ naḥ martaḥ marutaḥ durhṛṇāyuḥ tiras cittāni vasavaḥ jighāṃsati .druhaḥ pāśān prati muñcatām sastapiṣṭhena tapasā hantana tam ..2..

सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥
सम्वत्सरीणाः मरुतः सु अर्काः उरु-क्षयाः स गणाः मानुषासः ।ते अस्मत्-पाशान् प्र मुञ्चन्तु एनसः सांतपनाः मत्सराः मादयिष्णवः ॥३॥
samvatsarīṇāḥ marutaḥ su arkāḥ uru-kṣayāḥ sa gaṇāḥ mānuṣāsaḥ .te asmat-pāśān pra muñcantu enasaḥ sāṃtapanāḥ matsarāḥ mādayiṣṇavaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In