Atharva Veda

Mandala 77

Sukta 77


This overlay will guide you through the buttons:

संस्कृत्म
A English

सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।अस्माकोती रिशादसः ॥१॥
sāṃtapanā idaṃ havirmarutastajjujuṣṭana |asmākotī riśādasaḥ ||1||

Mandala : 7

Sukta : 77

Suktam :   1



यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
yo no marto maruto durhṛṇāyustiraścittāni vasavo jighāṃsati |druhaḥ pāśān prati muñcatāṃ sastapiṣṭhena tapasā hantanā tam ||2||

Mandala : 7

Sukta : 77

Suktam :   2



सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥
samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ |te asmatpāśān pra muñcantvenasassāṃtapanā matsarā mādayiṣṇavaḥ ||3||

Mandala : 7

Sukta : 77

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In